Declension table of ?saṅghātaja

Deva

MasculineSingularDualPlural
Nominativesaṅghātajaḥ saṅghātajau saṅghātajāḥ
Vocativesaṅghātaja saṅghātajau saṅghātajāḥ
Accusativesaṅghātajam saṅghātajau saṅghātajān
Instrumentalsaṅghātajena saṅghātajābhyām saṅghātajaiḥ saṅghātajebhiḥ
Dativesaṅghātajāya saṅghātajābhyām saṅghātajebhyaḥ
Ablativesaṅghātajāt saṅghātajābhyām saṅghātajebhyaḥ
Genitivesaṅghātajasya saṅghātajayoḥ saṅghātajānām
Locativesaṅghātaje saṅghātajayoḥ saṅghātajeṣu

Compound saṅghātaja -

Adverb -saṅghātajam -saṅghātajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria