Declension table of ?saṅghādhipa

Deva

MasculineSingularDualPlural
Nominativesaṅghādhipaḥ saṅghādhipau saṅghādhipāḥ
Vocativesaṅghādhipa saṅghādhipau saṅghādhipāḥ
Accusativesaṅghādhipam saṅghādhipau saṅghādhipān
Instrumentalsaṅghādhipena saṅghādhipābhyām saṅghādhipaiḥ saṅghādhipebhiḥ
Dativesaṅghādhipāya saṅghādhipābhyām saṅghādhipebhyaḥ
Ablativesaṅghādhipāt saṅghādhipābhyām saṅghādhipebhyaḥ
Genitivesaṅghādhipasya saṅghādhipayoḥ saṅghādhipānām
Locativesaṅghādhipe saṅghādhipayoḥ saṅghādhipeṣu

Compound saṅghādhipa -

Adverb -saṅghādhipam -saṅghādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria