Declension table of ?saṅghaṭita

Deva

NeuterSingularDualPlural
Nominativesaṅghaṭitam saṅghaṭite saṅghaṭitāni
Vocativesaṅghaṭita saṅghaṭite saṅghaṭitāni
Accusativesaṅghaṭitam saṅghaṭite saṅghaṭitāni
Instrumentalsaṅghaṭitena saṅghaṭitābhyām saṅghaṭitaiḥ
Dativesaṅghaṭitāya saṅghaṭitābhyām saṅghaṭitebhyaḥ
Ablativesaṅghaṭitāt saṅghaṭitābhyām saṅghaṭitebhyaḥ
Genitivesaṅghaṭitasya saṅghaṭitayoḥ saṅghaṭitānām
Locativesaṅghaṭite saṅghaṭitayoḥ saṅghaṭiteṣu

Compound saṅghaṭita -

Adverb -saṅghaṭitam -saṅghaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria