Declension table of ?saṅghaṭṭita

Deva

NeuterSingularDualPlural
Nominativesaṅghaṭṭitam saṅghaṭṭite saṅghaṭṭitāni
Vocativesaṅghaṭṭita saṅghaṭṭite saṅghaṭṭitāni
Accusativesaṅghaṭṭitam saṅghaṭṭite saṅghaṭṭitāni
Instrumentalsaṅghaṭṭitena saṅghaṭṭitābhyām saṅghaṭṭitaiḥ
Dativesaṅghaṭṭitāya saṅghaṭṭitābhyām saṅghaṭṭitebhyaḥ
Ablativesaṅghaṭṭitāt saṅghaṭṭitābhyām saṅghaṭṭitebhyaḥ
Genitivesaṅghaṭṭitasya saṅghaṭṭitayoḥ saṅghaṭṭitānām
Locativesaṅghaṭṭite saṅghaṭṭitayoḥ saṅghaṭṭiteṣu

Compound saṅghaṭṭita -

Adverb -saṅghaṭṭitam -saṅghaṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria