Declension table of ?saṅghaṭṭita

Deva

MasculineSingularDualPlural
Nominativesaṅghaṭṭitaḥ saṅghaṭṭitau saṅghaṭṭitāḥ
Vocativesaṅghaṭṭita saṅghaṭṭitau saṅghaṭṭitāḥ
Accusativesaṅghaṭṭitam saṅghaṭṭitau saṅghaṭṭitān
Instrumentalsaṅghaṭṭitena saṅghaṭṭitābhyām saṅghaṭṭitaiḥ saṅghaṭṭitebhiḥ
Dativesaṅghaṭṭitāya saṅghaṭṭitābhyām saṅghaṭṭitebhyaḥ
Ablativesaṅghaṭṭitāt saṅghaṭṭitābhyām saṅghaṭṭitebhyaḥ
Genitivesaṅghaṭṭitasya saṅghaṭṭitayoḥ saṅghaṭṭitānām
Locativesaṅghaṭṭite saṅghaṭṭitayoḥ saṅghaṭṭiteṣu

Compound saṅghaṭṭita -

Adverb -saṅghaṭṭitam -saṅghaṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria