Declension table of ?saṅgativicāra

Deva

MasculineSingularDualPlural
Nominativesaṅgativicāraḥ saṅgativicārau saṅgativicārāḥ
Vocativesaṅgativicāra saṅgativicārau saṅgativicārāḥ
Accusativesaṅgativicāram saṅgativicārau saṅgativicārān
Instrumentalsaṅgativicāreṇa saṅgativicārābhyām saṅgativicāraiḥ saṅgativicārebhiḥ
Dativesaṅgativicārāya saṅgativicārābhyām saṅgativicārebhyaḥ
Ablativesaṅgativicārāt saṅgativicārābhyām saṅgativicārebhyaḥ
Genitivesaṅgativicārasya saṅgativicārayoḥ saṅgativicārāṇām
Locativesaṅgativicāre saṅgativicārayoḥ saṅgativicāreṣu

Compound saṅgativicāra -

Adverb -saṅgativicāram -saṅgativicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria