Declension table of ?saṅgatagātra

Deva

MasculineSingularDualPlural
Nominativesaṅgatagātraḥ saṅgatagātrau saṅgatagātrāḥ
Vocativesaṅgatagātra saṅgatagātrau saṅgatagātrāḥ
Accusativesaṅgatagātram saṅgatagātrau saṅgatagātrān
Instrumentalsaṅgatagātreṇa saṅgatagātrābhyām saṅgatagātraiḥ saṅgatagātrebhiḥ
Dativesaṅgatagātrāya saṅgatagātrābhyām saṅgatagātrebhyaḥ
Ablativesaṅgatagātrāt saṅgatagātrābhyām saṅgatagātrebhyaḥ
Genitivesaṅgatagātrasya saṅgatagātrayoḥ saṅgatagātrāṇām
Locativesaṅgatagātre saṅgatagātrayoḥ saṅgatagātreṣu

Compound saṅgatagātra -

Adverb -saṅgatagātram -saṅgatagātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria