Declension table of ?saṅgamitavat

Deva

NeuterSingularDualPlural
Nominativesaṅgamitavat saṅgamitavantī saṅgamitavatī saṅgamitavanti
Vocativesaṅgamitavat saṅgamitavantī saṅgamitavatī saṅgamitavanti
Accusativesaṅgamitavat saṅgamitavantī saṅgamitavatī saṅgamitavanti
Instrumentalsaṅgamitavatā saṅgamitavadbhyām saṅgamitavadbhiḥ
Dativesaṅgamitavate saṅgamitavadbhyām saṅgamitavadbhyaḥ
Ablativesaṅgamitavataḥ saṅgamitavadbhyām saṅgamitavadbhyaḥ
Genitivesaṅgamitavataḥ saṅgamitavatoḥ saṅgamitavatām
Locativesaṅgamitavati saṅgamitavatoḥ saṅgamitavatsu

Adverb -saṅgamitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria