Declension table of ?saṅgamanī

Deva

FeminineSingularDualPlural
Nominativesaṅgamanī saṅgamanyau saṅgamanyaḥ
Vocativesaṅgamani saṅgamanyau saṅgamanyaḥ
Accusativesaṅgamanīm saṅgamanyau saṅgamanīḥ
Instrumentalsaṅgamanyā saṅgamanībhyām saṅgamanībhiḥ
Dativesaṅgamanyai saṅgamanībhyām saṅgamanībhyaḥ
Ablativesaṅgamanyāḥ saṅgamanībhyām saṅgamanībhyaḥ
Genitivesaṅgamanyāḥ saṅgamanyoḥ saṅgamanīnām
Locativesaṅgamanyām saṅgamanyoḥ saṅgamanīṣu

Compound saṅgamani - saṅgamanī -

Adverb -saṅgamani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria