Declension table of ?saṅgaṇanā

Deva

FeminineSingularDualPlural
Nominativesaṅgaṇanā saṅgaṇane saṅgaṇanāḥ
Vocativesaṅgaṇane saṅgaṇane saṅgaṇanāḥ
Accusativesaṅgaṇanām saṅgaṇane saṅgaṇanāḥ
Instrumentalsaṅgaṇanayā saṅgaṇanābhyām saṅgaṇanābhiḥ
Dativesaṅgaṇanāyai saṅgaṇanābhyām saṅgaṇanābhyaḥ
Ablativesaṅgaṇanāyāḥ saṅgaṇanābhyām saṅgaṇanābhyaḥ
Genitivesaṅgaṇanāyāḥ saṅgaṇanayoḥ saṅgaṇanānām
Locativesaṅgaṇanāyām saṅgaṇanayoḥ saṅgaṇanāsu

Adverb -saṅgaṇanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria