Declension table of saṅgṛhīta

Deva

NeuterSingularDualPlural
Nominativesaṅgṛhītam saṅgṛhīte saṅgṛhītāni
Vocativesaṅgṛhīta saṅgṛhīte saṅgṛhītāni
Accusativesaṅgṛhītam saṅgṛhīte saṅgṛhītāni
Instrumentalsaṅgṛhītena saṅgṛhītābhyām saṅgṛhītaiḥ
Dativesaṅgṛhītāya saṅgṛhītābhyām saṅgṛhītebhyaḥ
Ablativesaṅgṛhītāt saṅgṛhītābhyām saṅgṛhītebhyaḥ
Genitivesaṅgṛhītasya saṅgṛhītayoḥ saṅgṛhītānām
Locativesaṅgṛhīte saṅgṛhītayoḥ saṅgṛhīteṣu

Compound saṅgṛhīta -

Adverb -saṅgṛhītam -saṅgṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria