Declension table of ?saṅgṛhītṛ

Deva

MasculineSingularDualPlural
Nominativesaṅgṛhītā saṅgṛhītārau saṅgṛhītāraḥ
Vocativesaṅgṛhītaḥ saṅgṛhītārau saṅgṛhītāraḥ
Accusativesaṅgṛhītāram saṅgṛhītārau saṅgṛhītṝn
Instrumentalsaṅgṛhītrā saṅgṛhītṛbhyām saṅgṛhītṛbhiḥ
Dativesaṅgṛhītre saṅgṛhītṛbhyām saṅgṛhītṛbhyaḥ
Ablativesaṅgṛhītuḥ saṅgṛhītṛbhyām saṅgṛhītṛbhyaḥ
Genitivesaṅgṛhītuḥ saṅgṛhītroḥ saṅgṛhītṝṇām
Locativesaṅgṛhītari saṅgṛhītroḥ saṅgṛhītṛṣu

Compound saṅgṛhītṛ -

Adverb -saṅgṛhītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria