Declension table of ?saṅgṛbhītrī

Deva

FeminineSingularDualPlural
Nominativesaṅgṛbhītrī saṅgṛbhītryau saṅgṛbhītryaḥ
Vocativesaṅgṛbhītri saṅgṛbhītryau saṅgṛbhītryaḥ
Accusativesaṅgṛbhītrīm saṅgṛbhītryau saṅgṛbhītrīḥ
Instrumentalsaṅgṛbhītryā saṅgṛbhītrībhyām saṅgṛbhītrībhiḥ
Dativesaṅgṛbhītryai saṅgṛbhītrībhyām saṅgṛbhītrībhyaḥ
Ablativesaṅgṛbhītryāḥ saṅgṛbhītrībhyām saṅgṛbhītrībhyaḥ
Genitivesaṅgṛbhītryāḥ saṅgṛbhītryoḥ saṅgṛbhītrīṇām
Locativesaṅgṛbhītryām saṅgṛbhītryoḥ saṅgṛbhītrīṣu

Compound saṅgṛbhītri - saṅgṛbhītrī -

Adverb -saṅgṛbhītri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria