Declension table of ?sandigdhārtha

Deva

MasculineSingularDualPlural
Nominativesandigdhārthaḥ sandigdhārthau sandigdhārthāḥ
Vocativesandigdhārtha sandigdhārthau sandigdhārthāḥ
Accusativesandigdhārtham sandigdhārthau sandigdhārthān
Instrumentalsandigdhārthena sandigdhārthābhyām sandigdhārthaiḥ sandigdhārthebhiḥ
Dativesandigdhārthāya sandigdhārthābhyām sandigdhārthebhyaḥ
Ablativesandigdhārthāt sandigdhārthābhyām sandigdhārthebhyaḥ
Genitivesandigdhārthasya sandigdhārthayoḥ sandigdhārthānām
Locativesandigdhārthe sandigdhārthayoḥ sandigdhārtheṣu

Compound sandigdhārtha -

Adverb -sandigdhārtham -sandigdhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria