Declension table of ?sandiṣṭavat

Deva

NeuterSingularDualPlural
Nominativesandiṣṭavat sandiṣṭavantī sandiṣṭavatī sandiṣṭavanti
Vocativesandiṣṭavat sandiṣṭavantī sandiṣṭavatī sandiṣṭavanti
Accusativesandiṣṭavat sandiṣṭavantī sandiṣṭavatī sandiṣṭavanti
Instrumentalsandiṣṭavatā sandiṣṭavadbhyām sandiṣṭavadbhiḥ
Dativesandiṣṭavate sandiṣṭavadbhyām sandiṣṭavadbhyaḥ
Ablativesandiṣṭavataḥ sandiṣṭavadbhyām sandiṣṭavadbhyaḥ
Genitivesandiṣṭavataḥ sandiṣṭavatoḥ sandiṣṭavatām
Locativesandiṣṭavati sandiṣṭavatoḥ sandiṣṭavatsu

Adverb -sandiṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria