Declension table of ?sandhyāvidhimantrasamūhaṭīkā

Deva

FeminineSingularDualPlural
Nominativesandhyāvidhimantrasamūhaṭīkā sandhyāvidhimantrasamūhaṭīke sandhyāvidhimantrasamūhaṭīkāḥ
Vocativesandhyāvidhimantrasamūhaṭīke sandhyāvidhimantrasamūhaṭīke sandhyāvidhimantrasamūhaṭīkāḥ
Accusativesandhyāvidhimantrasamūhaṭīkām sandhyāvidhimantrasamūhaṭīke sandhyāvidhimantrasamūhaṭīkāḥ
Instrumentalsandhyāvidhimantrasamūhaṭīkayā sandhyāvidhimantrasamūhaṭīkābhyām sandhyāvidhimantrasamūhaṭīkābhiḥ
Dativesandhyāvidhimantrasamūhaṭīkāyai sandhyāvidhimantrasamūhaṭīkābhyām sandhyāvidhimantrasamūhaṭīkābhyaḥ
Ablativesandhyāvidhimantrasamūhaṭīkāyāḥ sandhyāvidhimantrasamūhaṭīkābhyām sandhyāvidhimantrasamūhaṭīkābhyaḥ
Genitivesandhyāvidhimantrasamūhaṭīkāyāḥ sandhyāvidhimantrasamūhaṭīkayoḥ sandhyāvidhimantrasamūhaṭīkānām
Locativesandhyāvidhimantrasamūhaṭīkāyām sandhyāvidhimantrasamūhaṭīkayoḥ sandhyāvidhimantrasamūhaṭīkāsu

Adverb -sandhyāvidhimantrasamūhaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria