Declension table of ?sandhyāprāyaścitta

Deva

NeuterSingularDualPlural
Nominativesandhyāprāyaścittam sandhyāprāyaścitte sandhyāprāyaścittāni
Vocativesandhyāprāyaścitta sandhyāprāyaścitte sandhyāprāyaścittāni
Accusativesandhyāprāyaścittam sandhyāprāyaścitte sandhyāprāyaścittāni
Instrumentalsandhyāprāyaścittena sandhyāprāyaścittābhyām sandhyāprāyaścittaiḥ
Dativesandhyāprāyaścittāya sandhyāprāyaścittābhyām sandhyāprāyaścittebhyaḥ
Ablativesandhyāprāyaścittāt sandhyāprāyaścittābhyām sandhyāprāyaścittebhyaḥ
Genitivesandhyāprāyaścittasya sandhyāprāyaścittayoḥ sandhyāprāyaścittānām
Locativesandhyāprāyaścitte sandhyāprāyaścittayoḥ sandhyāprāyaścitteṣu

Compound sandhyāprāyaścitta -

Adverb -sandhyāprāyaścittam -sandhyāprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria