Declension table of ?sandhivigrahādhikāra

Deva

MasculineSingularDualPlural
Nominativesandhivigrahādhikāraḥ sandhivigrahādhikārau sandhivigrahādhikārāḥ
Vocativesandhivigrahādhikāra sandhivigrahādhikārau sandhivigrahādhikārāḥ
Accusativesandhivigrahādhikāram sandhivigrahādhikārau sandhivigrahādhikārān
Instrumentalsandhivigrahādhikāreṇa sandhivigrahādhikārābhyām sandhivigrahādhikāraiḥ sandhivigrahādhikārebhiḥ
Dativesandhivigrahādhikārāya sandhivigrahādhikārābhyām sandhivigrahādhikārebhyaḥ
Ablativesandhivigrahādhikārāt sandhivigrahādhikārābhyām sandhivigrahādhikārebhyaḥ
Genitivesandhivigrahādhikārasya sandhivigrahādhikārayoḥ sandhivigrahādhikārāṇām
Locativesandhivigrahādhikāre sandhivigrahādhikārayoḥ sandhivigrahādhikāreṣu

Compound sandhivigrahādhikāra -

Adverb -sandhivigrahādhikāram -sandhivigrahādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria