Declension table of ?sandhirūpa

Deva

NeuterSingularDualPlural
Nominativesandhirūpam sandhirūpe sandhirūpāṇi
Vocativesandhirūpa sandhirūpe sandhirūpāṇi
Accusativesandhirūpam sandhirūpe sandhirūpāṇi
Instrumentalsandhirūpeṇa sandhirūpābhyām sandhirūpaiḥ
Dativesandhirūpāya sandhirūpābhyām sandhirūpebhyaḥ
Ablativesandhirūpāt sandhirūpābhyām sandhirūpebhyaḥ
Genitivesandhirūpasya sandhirūpayoḥ sandhirūpāṇām
Locativesandhirūpe sandhirūpayoḥ sandhirūpeṣu

Compound sandhirūpa -

Adverb -sandhirūpam -sandhirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria