Declension table of ?sandhipāda

Deva

MasculineSingularDualPlural
Nominativesandhipādaḥ sandhipādau sandhipādāḥ
Vocativesandhipāda sandhipādau sandhipādāḥ
Accusativesandhipādam sandhipādau sandhipādān
Instrumentalsandhipādena sandhipādābhyām sandhipādaiḥ sandhipādebhiḥ
Dativesandhipādāya sandhipādābhyām sandhipādebhyaḥ
Ablativesandhipādāt sandhipādābhyām sandhipādebhyaḥ
Genitivesandhipādasya sandhipādayoḥ sandhipādānām
Locativesandhipāde sandhipādayoḥ sandhipādeṣu

Compound sandhipāda -

Adverb -sandhipādam -sandhipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria