Declension table of ?sandhijīvakā

Deva

FeminineSingularDualPlural
Nominativesandhijīvakā sandhijīvake sandhijīvakāḥ
Vocativesandhijīvake sandhijīvake sandhijīvakāḥ
Accusativesandhijīvakām sandhijīvake sandhijīvakāḥ
Instrumentalsandhijīvakayā sandhijīvakābhyām sandhijīvakābhiḥ
Dativesandhijīvakāyai sandhijīvakābhyām sandhijīvakābhyaḥ
Ablativesandhijīvakāyāḥ sandhijīvakābhyām sandhijīvakābhyaḥ
Genitivesandhijīvakāyāḥ sandhijīvakayoḥ sandhijīvakānām
Locativesandhijīvakāyām sandhijīvakayoḥ sandhijīvakāsu

Adverb -sandhijīvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria