Declension table of ?sandehaviṣauṣadhi

Deva

FeminineSingularDualPlural
Nominativesandehaviṣauṣadhiḥ sandehaviṣauṣadhī sandehaviṣauṣadhayaḥ
Vocativesandehaviṣauṣadhe sandehaviṣauṣadhī sandehaviṣauṣadhayaḥ
Accusativesandehaviṣauṣadhim sandehaviṣauṣadhī sandehaviṣauṣadhīḥ
Instrumentalsandehaviṣauṣadhyā sandehaviṣauṣadhibhyām sandehaviṣauṣadhibhiḥ
Dativesandehaviṣauṣadhyai sandehaviṣauṣadhaye sandehaviṣauṣadhibhyām sandehaviṣauṣadhibhyaḥ
Ablativesandehaviṣauṣadhyāḥ sandehaviṣauṣadheḥ sandehaviṣauṣadhibhyām sandehaviṣauṣadhibhyaḥ
Genitivesandehaviṣauṣadhyāḥ sandehaviṣauṣadheḥ sandehaviṣauṣadhyoḥ sandehaviṣauṣadhīnām
Locativesandehaviṣauṣadhyām sandehaviṣauṣadhau sandehaviṣauṣadhyoḥ sandehaviṣauṣadhiṣu

Compound sandehaviṣauṣadhi -

Adverb -sandehaviṣauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria