Declension table of ?sandehapada

Deva

MasculineSingularDualPlural
Nominativesandehapadaḥ sandehapadau sandehapadāḥ
Vocativesandehapada sandehapadau sandehapadāḥ
Accusativesandehapadam sandehapadau sandehapadān
Instrumentalsandehapadena sandehapadābhyām sandehapadaiḥ sandehapadebhiḥ
Dativesandehapadāya sandehapadābhyām sandehapadebhyaḥ
Ablativesandehapadāt sandehapadābhyām sandehapadebhyaḥ
Genitivesandehapadasya sandehapadayoḥ sandehapadānām
Locativesandehapade sandehapadayoḥ sandehapadeṣu

Compound sandehapada -

Adverb -sandehapadam -sandehapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria