Declension table of ?sandehabhṛtā

Deva

FeminineSingularDualPlural
Nominativesandehabhṛtā sandehabhṛte sandehabhṛtāḥ
Vocativesandehabhṛte sandehabhṛte sandehabhṛtāḥ
Accusativesandehabhṛtām sandehabhṛte sandehabhṛtāḥ
Instrumentalsandehabhṛtayā sandehabhṛtābhyām sandehabhṛtābhiḥ
Dativesandehabhṛtāyai sandehabhṛtābhyām sandehabhṛtābhyaḥ
Ablativesandehabhṛtāyāḥ sandehabhṛtābhyām sandehabhṛtābhyaḥ
Genitivesandehabhṛtāyāḥ sandehabhṛtayoḥ sandehabhṛtānām
Locativesandehabhṛtāyām sandehabhṛtayoḥ sandehabhṛtāsu

Adverb -sandehabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria