Declension table of ?sandarbhāmṛtatoṣiṇī

Deva

FeminineSingularDualPlural
Nominativesandarbhāmṛtatoṣiṇī sandarbhāmṛtatoṣiṇyau sandarbhāmṛtatoṣiṇyaḥ
Vocativesandarbhāmṛtatoṣiṇi sandarbhāmṛtatoṣiṇyau sandarbhāmṛtatoṣiṇyaḥ
Accusativesandarbhāmṛtatoṣiṇīm sandarbhāmṛtatoṣiṇyau sandarbhāmṛtatoṣiṇīḥ
Instrumentalsandarbhāmṛtatoṣiṇyā sandarbhāmṛtatoṣiṇībhyām sandarbhāmṛtatoṣiṇībhiḥ
Dativesandarbhāmṛtatoṣiṇyai sandarbhāmṛtatoṣiṇībhyām sandarbhāmṛtatoṣiṇībhyaḥ
Ablativesandarbhāmṛtatoṣiṇyāḥ sandarbhāmṛtatoṣiṇībhyām sandarbhāmṛtatoṣiṇībhyaḥ
Genitivesandarbhāmṛtatoṣiṇyāḥ sandarbhāmṛtatoṣiṇyoḥ sandarbhāmṛtatoṣiṇīnām
Locativesandarbhāmṛtatoṣiṇyām sandarbhāmṛtatoṣiṇyoḥ sandarbhāmṛtatoṣiṇīṣu

Compound sandarbhāmṛtatoṣiṇi - sandarbhāmṛtatoṣiṇī -

Adverb -sandarbhāmṛtatoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria