Declension table of ?sañcinvānaka

Deva

MasculineSingularDualPlural
Nominativesañcinvānakaḥ sañcinvānakau sañcinvānakāḥ
Vocativesañcinvānaka sañcinvānakau sañcinvānakāḥ
Accusativesañcinvānakam sañcinvānakau sañcinvānakān
Instrumentalsañcinvānakena sañcinvānakābhyām sañcinvānakaiḥ sañcinvānakebhiḥ
Dativesañcinvānakāya sañcinvānakābhyām sañcinvānakebhyaḥ
Ablativesañcinvānakāt sañcinvānakābhyām sañcinvānakebhyaḥ
Genitivesañcinvānakasya sañcinvānakayoḥ sañcinvānakānām
Locativesañcinvānake sañcinvānakayoḥ sañcinvānakeṣu

Compound sañcinvānaka -

Adverb -sañcinvānakam -sañcinvānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria