Declension table of ?sañcintitā

Deva

FeminineSingularDualPlural
Nominativesañcintitā sañcintite sañcintitāḥ
Vocativesañcintite sañcintite sañcintitāḥ
Accusativesañcintitām sañcintite sañcintitāḥ
Instrumentalsañcintitayā sañcintitābhyām sañcintitābhiḥ
Dativesañcintitāyai sañcintitābhyām sañcintitābhyaḥ
Ablativesañcintitāyāḥ sañcintitābhyām sañcintitābhyaḥ
Genitivesañcintitāyāḥ sañcintitayoḥ sañcintitānām
Locativesañcintitāyām sañcintitayoḥ sañcintitāsu

Adverb -sañcintitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria