Declension table of ?sañciṣkārayiṣu

Deva

NeuterSingularDualPlural
Nominativesañciṣkārayiṣu sañciṣkārayiṣuṇī sañciṣkārayiṣūṇi
Vocativesañciṣkārayiṣu sañciṣkārayiṣuṇī sañciṣkārayiṣūṇi
Accusativesañciṣkārayiṣu sañciṣkārayiṣuṇī sañciṣkārayiṣūṇi
Instrumentalsañciṣkārayiṣuṇā sañciṣkārayiṣubhyām sañciṣkārayiṣubhiḥ
Dativesañciṣkārayiṣuṇe sañciṣkārayiṣubhyām sañciṣkārayiṣubhyaḥ
Ablativesañciṣkārayiṣuṇaḥ sañciṣkārayiṣubhyām sañciṣkārayiṣubhyaḥ
Genitivesañciṣkārayiṣuṇaḥ sañciṣkārayiṣuṇoḥ sañciṣkārayiṣūṇām
Locativesañciṣkārayiṣuṇi sañciṣkārayiṣuṇoḥ sañciṣkārayiṣuṣu

Compound sañciṣkārayiṣu -

Adverb -sañciṣkārayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria