Declension table of ?sañcayavat

Deva

MasculineSingularDualPlural
Nominativesañcayavān sañcayavantau sañcayavantaḥ
Vocativesañcayavan sañcayavantau sañcayavantaḥ
Accusativesañcayavantam sañcayavantau sañcayavataḥ
Instrumentalsañcayavatā sañcayavadbhyām sañcayavadbhiḥ
Dativesañcayavate sañcayavadbhyām sañcayavadbhyaḥ
Ablativesañcayavataḥ sañcayavadbhyām sañcayavadbhyaḥ
Genitivesañcayavataḥ sañcayavatoḥ sañcayavatām
Locativesañcayavati sañcayavatoḥ sañcayavatsu

Compound sañcayavat -

Adverb -sañcayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria