Declension table of ?sañcakita

Deva

MasculineSingularDualPlural
Nominativesañcakitaḥ sañcakitau sañcakitāḥ
Vocativesañcakita sañcakitau sañcakitāḥ
Accusativesañcakitam sañcakitau sañcakitān
Instrumentalsañcakitena sañcakitābhyām sañcakitaiḥ sañcakitebhiḥ
Dativesañcakitāya sañcakitābhyām sañcakitebhyaḥ
Ablativesañcakitāt sañcakitābhyām sañcakitebhyaḥ
Genitivesañcakitasya sañcakitayoḥ sañcakitānām
Locativesañcakite sañcakitayoḥ sañcakiteṣu

Compound sañcakita -

Adverb -sañcakitam -sañcakitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria