Declension table of ?sañcāyya

Deva

NeuterSingularDualPlural
Nominativesañcāyyam sañcāyye sañcāyyāni
Vocativesañcāyya sañcāyye sañcāyyāni
Accusativesañcāyyam sañcāyye sañcāyyāni
Instrumentalsañcāyyena sañcāyyābhyām sañcāyyaiḥ
Dativesañcāyyāya sañcāyyābhyām sañcāyyebhyaḥ
Ablativesañcāyyāt sañcāyyābhyām sañcāyyebhyaḥ
Genitivesañcāyyasya sañcāyyayoḥ sañcāyyānām
Locativesañcāyye sañcāyyayoḥ sañcāyyeṣu

Compound sañcāyya -

Adverb -sañcāyyam -sañcāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria