Declension table of ?sañcāyya

Deva

MasculineSingularDualPlural
Nominativesañcāyyaḥ sañcāyyau sañcāyyāḥ
Vocativesañcāyya sañcāyyau sañcāyyāḥ
Accusativesañcāyyam sañcāyyau sañcāyyān
Instrumentalsañcāyyena sañcāyyābhyām sañcāyyaiḥ sañcāyyebhiḥ
Dativesañcāyyāya sañcāyyābhyām sañcāyyebhyaḥ
Ablativesañcāyyāt sañcāyyābhyām sañcāyyebhyaḥ
Genitivesañcāyyasya sañcāyyayoḥ sañcāyyānām
Locativesañcāyye sañcāyyayoḥ sañcāyyeṣu

Compound sañcāyya -

Adverb -sañcāyyam -sañcāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria