Declension table of ?sañcārya

Deva

NeuterSingularDualPlural
Nominativesañcāryam sañcārye sañcāryāṇi
Vocativesañcārya sañcārye sañcāryāṇi
Accusativesañcāryam sañcārye sañcāryāṇi
Instrumentalsañcāryeṇa sañcāryābhyām sañcāryaiḥ
Dativesañcāryāya sañcāryābhyām sañcāryebhyaḥ
Ablativesañcāryāt sañcāryābhyām sañcāryebhyaḥ
Genitivesañcāryasya sañcāryayoḥ sañcāryāṇām
Locativesañcārye sañcāryayoḥ sañcāryeṣu

Compound sañcārya -

Adverb -sañcāryam -sañcāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria