Declension table of ?sañcāraka

Deva

MasculineSingularDualPlural
Nominativesañcārakaḥ sañcārakau sañcārakāḥ
Vocativesañcāraka sañcārakau sañcārakāḥ
Accusativesañcārakam sañcārakau sañcārakān
Instrumentalsañcārakeṇa sañcārakābhyām sañcārakaiḥ sañcārakebhiḥ
Dativesañcārakāya sañcārakābhyām sañcārakebhyaḥ
Ablativesañcārakāt sañcārakābhyām sañcārakebhyaḥ
Genitivesañcārakasya sañcārakayoḥ sañcārakāṇām
Locativesañcārake sañcārakayoḥ sañcārakeṣu

Compound sañcāraka -

Adverb -sañcārakam -sañcārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria