Declension table of ?sañcāraṇī

Deva

FeminineSingularDualPlural
Nominativesañcāraṇī sañcāraṇyau sañcāraṇyaḥ
Vocativesañcāraṇi sañcāraṇyau sañcāraṇyaḥ
Accusativesañcāraṇīm sañcāraṇyau sañcāraṇīḥ
Instrumentalsañcāraṇyā sañcāraṇībhyām sañcāraṇībhiḥ
Dativesañcāraṇyai sañcāraṇībhyām sañcāraṇībhyaḥ
Ablativesañcāraṇyāḥ sañcāraṇībhyām sañcāraṇībhyaḥ
Genitivesañcāraṇyāḥ sañcāraṇyoḥ sañcāraṇīnām
Locativesañcāraṇyām sañcāraṇyoḥ sañcāraṇīṣu

Compound sañcāraṇi - sañcāraṇī -

Adverb -sañcāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria