Declension table of ?sañcālī

Deva

FeminineSingularDualPlural
Nominativesañcālī sañcālyau sañcālyaḥ
Vocativesañcāli sañcālyau sañcālyaḥ
Accusativesañcālīm sañcālyau sañcālīḥ
Instrumentalsañcālyā sañcālībhyām sañcālībhiḥ
Dativesañcālyai sañcālībhyām sañcālībhyaḥ
Ablativesañcālyāḥ sañcālībhyām sañcālībhyaḥ
Genitivesañcālyāḥ sañcālyoḥ sañcālīnām
Locativesañcālyām sañcālyoḥ sañcālīṣu

Compound sañcāli - sañcālī -

Adverb -sañcāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria