Declension table of ?saṇḍīna

Deva

NeuterSingularDualPlural
Nominativesaṇḍīnam saṇḍīne saṇḍīnāni
Vocativesaṇḍīna saṇḍīne saṇḍīnāni
Accusativesaṇḍīnam saṇḍīne saṇḍīnāni
Instrumentalsaṇḍīnena saṇḍīnābhyām saṇḍīnaiḥ
Dativesaṇḍīnāya saṇḍīnābhyām saṇḍīnebhyaḥ
Ablativesaṇḍīnāt saṇḍīnābhyām saṇḍīnebhyaḥ
Genitivesaṇḍīnasya saṇḍīnayoḥ saṇḍīnānām
Locativesaṇḍīne saṇḍīnayoḥ saṇḍīneṣu

Compound saṇḍīna -

Adverb -saṇḍīnam -saṇḍīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria