Declension table of ?sṛtajava

Deva

NeuterSingularDualPlural
Nominativesṛtajavam sṛtajave sṛtajavāni
Vocativesṛtajava sṛtajave sṛtajavāni
Accusativesṛtajavam sṛtajave sṛtajavāni
Instrumentalsṛtajavena sṛtajavābhyām sṛtajavaiḥ
Dativesṛtajavāya sṛtajavābhyām sṛtajavebhyaḥ
Ablativesṛtajavāt sṛtajavābhyām sṛtajavebhyaḥ
Genitivesṛtajavasya sṛtajavayoḥ sṛtajavānām
Locativesṛtajave sṛtajavayoḥ sṛtajaveṣu

Compound sṛtajava -

Adverb -sṛtajavam -sṛtajavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria