Declension table of ?sṛmala

Deva

MasculineSingularDualPlural
Nominativesṛmalaḥ sṛmalau sṛmalāḥ
Vocativesṛmala sṛmalau sṛmalāḥ
Accusativesṛmalam sṛmalau sṛmalān
Instrumentalsṛmalena sṛmalābhyām sṛmalaiḥ sṛmalebhiḥ
Dativesṛmalāya sṛmalābhyām sṛmalebhyaḥ
Ablativesṛmalāt sṛmalābhyām sṛmalebhyaḥ
Genitivesṛmalasya sṛmalayoḥ sṛmalānām
Locativesṛmale sṛmalayoḥ sṛmaleṣu

Compound sṛmala -

Adverb -sṛmalam -sṛmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria