Declension table of ?sṛkāyin

Deva

NeuterSingularDualPlural
Nominativesṛkāyi sṛkāyiṇī sṛkāyīṇi
Vocativesṛkāyin sṛkāyi sṛkāyiṇī sṛkāyīṇi
Accusativesṛkāyi sṛkāyiṇī sṛkāyīṇi
Instrumentalsṛkāyiṇā sṛkāyibhyām sṛkāyibhiḥ
Dativesṛkāyiṇe sṛkāyibhyām sṛkāyibhyaḥ
Ablativesṛkāyiṇaḥ sṛkāyibhyām sṛkāyibhyaḥ
Genitivesṛkāyiṇaḥ sṛkāyiṇoḥ sṛkāyiṇām
Locativesṛkāyiṇi sṛkāyiṇoḥ sṛkāyiṣu

Compound sṛkāyi -

Adverb -sṛkāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria