Declension table of ?sṛgālavāṭīyā

Deva

FeminineSingularDualPlural
Nominativesṛgālavāṭīyā sṛgālavāṭīye sṛgālavāṭīyāḥ
Vocativesṛgālavāṭīye sṛgālavāṭīye sṛgālavāṭīyāḥ
Accusativesṛgālavāṭīyām sṛgālavāṭīye sṛgālavāṭīyāḥ
Instrumentalsṛgālavāṭīyayā sṛgālavāṭīyābhyām sṛgālavāṭīyābhiḥ
Dativesṛgālavāṭīyāyai sṛgālavāṭīyābhyām sṛgālavāṭīyābhyaḥ
Ablativesṛgālavāṭīyāyāḥ sṛgālavāṭīyābhyām sṛgālavāṭīyābhyaḥ
Genitivesṛgālavāṭīyāyāḥ sṛgālavāṭīyayoḥ sṛgālavāṭīyānām
Locativesṛgālavāṭīyāyām sṛgālavāṭīyayoḥ sṛgālavāṭīyāsu

Adverb -sṛgālavāṭīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria