Declension table of ?sṛgālavāṭīya

Deva

NeuterSingularDualPlural
Nominativesṛgālavāṭīyam sṛgālavāṭīye sṛgālavāṭīyāni
Vocativesṛgālavāṭīya sṛgālavāṭīye sṛgālavāṭīyāni
Accusativesṛgālavāṭīyam sṛgālavāṭīye sṛgālavāṭīyāni
Instrumentalsṛgālavāṭīyena sṛgālavāṭīyābhyām sṛgālavāṭīyaiḥ
Dativesṛgālavāṭīyāya sṛgālavāṭīyābhyām sṛgālavāṭīyebhyaḥ
Ablativesṛgālavāṭīyāt sṛgālavāṭīyābhyām sṛgālavāṭīyebhyaḥ
Genitivesṛgālavāṭīyasya sṛgālavāṭīyayoḥ sṛgālavāṭīyānām
Locativesṛgālavāṭīye sṛgālavāṭīyayoḥ sṛgālavāṭīyeṣu

Compound sṛgālavāṭīya -

Adverb -sṛgālavāṭīyam -sṛgālavāṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria