Declension table of ?sṛgālarūpa

Deva

NeuterSingularDualPlural
Nominativesṛgālarūpam sṛgālarūpe sṛgālarūpāṇi
Vocativesṛgālarūpa sṛgālarūpe sṛgālarūpāṇi
Accusativesṛgālarūpam sṛgālarūpe sṛgālarūpāṇi
Instrumentalsṛgālarūpeṇa sṛgālarūpābhyām sṛgālarūpaiḥ
Dativesṛgālarūpāya sṛgālarūpābhyām sṛgālarūpebhyaḥ
Ablativesṛgālarūpāt sṛgālarūpābhyām sṛgālarūpebhyaḥ
Genitivesṛgālarūpasya sṛgālarūpayoḥ sṛgālarūpāṇām
Locativesṛgālarūpe sṛgālarūpayoḥ sṛgālarūpeṣu

Compound sṛgālarūpa -

Adverb -sṛgālarūpam -sṛgālarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria