Declension table of ?sṛgālagartīya

Deva

NeuterSingularDualPlural
Nominativesṛgālagartīyam sṛgālagartīye sṛgālagartīyāni
Vocativesṛgālagartīya sṛgālagartīye sṛgālagartīyāni
Accusativesṛgālagartīyam sṛgālagartīye sṛgālagartīyāni
Instrumentalsṛgālagartīyena sṛgālagartīyābhyām sṛgālagartīyaiḥ
Dativesṛgālagartīyāya sṛgālagartīyābhyām sṛgālagartīyebhyaḥ
Ablativesṛgālagartīyāt sṛgālagartīyābhyām sṛgālagartīyebhyaḥ
Genitivesṛgālagartīyasya sṛgālagartīyayoḥ sṛgālagartīyānām
Locativesṛgālagartīye sṛgālagartīyayoḥ sṛgālagartīyeṣu

Compound sṛgālagartīya -

Adverb -sṛgālagartīyam -sṛgālagartīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria