Declension table of ?sṛgālāsthimayī

Deva

FeminineSingularDualPlural
Nominativesṛgālāsthimayī sṛgālāsthimayyau sṛgālāsthimayyaḥ
Vocativesṛgālāsthimayi sṛgālāsthimayyau sṛgālāsthimayyaḥ
Accusativesṛgālāsthimayīm sṛgālāsthimayyau sṛgālāsthimayīḥ
Instrumentalsṛgālāsthimayyā sṛgālāsthimayībhyām sṛgālāsthimayībhiḥ
Dativesṛgālāsthimayyai sṛgālāsthimayībhyām sṛgālāsthimayībhyaḥ
Ablativesṛgālāsthimayyāḥ sṛgālāsthimayībhyām sṛgālāsthimayībhyaḥ
Genitivesṛgālāsthimayyāḥ sṛgālāsthimayyoḥ sṛgālāsthimayīnām
Locativesṛgālāsthimayyām sṛgālāsthimayyoḥ sṛgālāsthimayīṣu

Compound sṛgālāsthimayi - sṛgālāsthimayī -

Adverb -sṛgālāsthimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria