Declension table of ?sṛṣtārtha

Deva

MasculineSingularDualPlural
Nominativesṛṣtārthaḥ sṛṣtārthau sṛṣtārthāḥ
Vocativesṛṣtārtha sṛṣtārthau sṛṣtārthāḥ
Accusativesṛṣtārtham sṛṣtārthau sṛṣtārthān
Instrumentalsṛṣtārthena sṛṣtārthābhyām sṛṣtārthaiḥ sṛṣtārthebhiḥ
Dativesṛṣtārthāya sṛṣtārthābhyām sṛṣtārthebhyaḥ
Ablativesṛṣtārthāt sṛṣtārthābhyām sṛṣtārthebhyaḥ
Genitivesṛṣtārthasya sṛṣtārthayoḥ sṛṣtārthānām
Locativesṛṣtārthe sṛṣtārthayoḥ sṛṣtārtheṣu

Compound sṛṣtārtha -

Adverb -sṛṣtārtham -sṛṣtārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria