Declension table of ?sṛṣṭyantara

Deva

MasculineSingularDualPlural
Nominativesṛṣṭyantaraḥ sṛṣṭyantarau sṛṣṭyantarāḥ
Vocativesṛṣṭyantara sṛṣṭyantarau sṛṣṭyantarāḥ
Accusativesṛṣṭyantaram sṛṣṭyantarau sṛṣṭyantarān
Instrumentalsṛṣṭyantareṇa sṛṣṭyantarābhyām sṛṣṭyantaraiḥ sṛṣṭyantarebhiḥ
Dativesṛṣṭyantarāya sṛṣṭyantarābhyām sṛṣṭyantarebhyaḥ
Ablativesṛṣṭyantarāt sṛṣṭyantarābhyām sṛṣṭyantarebhyaḥ
Genitivesṛṣṭyantarasya sṛṣṭyantarayoḥ sṛṣṭyantarāṇām
Locativesṛṣṭyantare sṛṣṭyantarayoḥ sṛṣṭyantareṣu

Compound sṛṣṭyantara -

Adverb -sṛṣṭyantaram -sṛṣṭyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria