Declension table of ?sṛṣṭipradā

Deva

FeminineSingularDualPlural
Nominativesṛṣṭipradā sṛṣṭiprade sṛṣṭipradāḥ
Vocativesṛṣṭiprade sṛṣṭiprade sṛṣṭipradāḥ
Accusativesṛṣṭipradām sṛṣṭiprade sṛṣṭipradāḥ
Instrumentalsṛṣṭipradayā sṛṣṭipradābhyām sṛṣṭipradābhiḥ
Dativesṛṣṭipradāyai sṛṣṭipradābhyām sṛṣṭipradābhyaḥ
Ablativesṛṣṭipradāyāḥ sṛṣṭipradābhyām sṛṣṭipradābhyaḥ
Genitivesṛṣṭipradāyāḥ sṛṣṭipradayoḥ sṛṣṭipradānām
Locativesṛṣṭipradāyām sṛṣṭipradayoḥ sṛṣṭipradāsu

Adverb -sṛṣṭipradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria