Declension table of ?sṛṣṭikṛtā

Deva

FeminineSingularDualPlural
Nominativesṛṣṭikṛtā sṛṣṭikṛte sṛṣṭikṛtāḥ
Vocativesṛṣṭikṛte sṛṣṭikṛte sṛṣṭikṛtāḥ
Accusativesṛṣṭikṛtām sṛṣṭikṛte sṛṣṭikṛtāḥ
Instrumentalsṛṣṭikṛtayā sṛṣṭikṛtābhyām sṛṣṭikṛtābhiḥ
Dativesṛṣṭikṛtāyai sṛṣṭikṛtābhyām sṛṣṭikṛtābhyaḥ
Ablativesṛṣṭikṛtāyāḥ sṛṣṭikṛtābhyām sṛṣṭikṛtābhyaḥ
Genitivesṛṣṭikṛtāyāḥ sṛṣṭikṛtayoḥ sṛṣṭikṛtānām
Locativesṛṣṭikṛtāyām sṛṣṭikṛtayoḥ sṛṣṭikṛtāsu

Adverb -sṛṣṭikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria