Declension table of ?sṛṣṭikṛt

Deva

NeuterSingularDualPlural
Nominativesṛṣṭikṛt sṛṣṭikṛtī sṛṣṭikṛnti
Vocativesṛṣṭikṛt sṛṣṭikṛtī sṛṣṭikṛnti
Accusativesṛṣṭikṛt sṛṣṭikṛtī sṛṣṭikṛnti
Instrumentalsṛṣṭikṛtā sṛṣṭikṛdbhyām sṛṣṭikṛdbhiḥ
Dativesṛṣṭikṛte sṛṣṭikṛdbhyām sṛṣṭikṛdbhyaḥ
Ablativesṛṣṭikṛtaḥ sṛṣṭikṛdbhyām sṛṣṭikṛdbhyaḥ
Genitivesṛṣṭikṛtaḥ sṛṣṭikṛtoḥ sṛṣṭikṛtām
Locativesṛṣṭikṛti sṛṣṭikṛtoḥ sṛṣṭikṛtsu

Compound sṛṣṭikṛt -

Adverb -sṛṣṭikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria